पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २१ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १०३ तमेवमुक्त्वा सौहार्दाद्धातरं लक्ष्मणाग्रजः ॥ उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥४६॥ अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ॥ शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥४७॥ तीर्ण प्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् ॥ ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ४८ ॥ शोकः संधार्यतां मातर्हृदये साधु मा शुचः ॥ वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥ ४९ ॥ त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया || पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ ५० ॥ अम्ब संहृत्य सम्भारान्दुःखं हृदि निगृह्य च ॥ वनवासकृता बुद्धिर्मम धर्म्याऽनुवर्त्यताम् ॥ ५१ ॥ एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च ॥ मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ ५२ ॥ यथैव ते पुत्र पिता तथाऽहं गुरु: स्वधर्मेण सुहृत्तया च ॥ न त्वाऽनुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम् ॥ ५३ ॥ किं जीवितेनेह विना त्वया मे लोकेन वा किं वधयाऽमृतेन || श्रेयो मुहूर्ते तव संनिधानं ममेहं कृत्स्नादपि जीवलोकात् ॥ ५४ ॥ नरैरिवोल्काभिरपोद्यमानो महागजोऽध्वानमनुप्रविष्टः ॥ भूयः प्रजज्वाल विलॉपैमेनं निशम्य रामः करुणं जनन्याः ॥ ५५ ॥ 33 मितिवार्थ: । क्षत्रधर्मस्यतथात्वंप्रतिपादितंमहाभारते | || ५१ || अव्यग्रंअनाकुलं । "व्यग्रोव्यासक्तआकुल: ' राजधर्मे । " क्षत्रधर्मोमहारौद्रः शठकृत्यइतिस्मृत: " इत्यमरः । अविलंबं अविह्वलं । दृढनिश्चयप्रतिपादकमि- इति । तादृशींमति॑िवि॒सृज किन्तुधर्ममप्याश्रय | मातै- त्यर्थः । मृतेव मूर्च्छितेतियावत् ॥ ५२ ॥ सुहृत्तया क्ष्ण्यं इतःपरमपिक्रौर्यमाश्रय | महुद्धिः ममबुद्धिः । स्नेहेन । एवंसुदुःखितामितिसंबन्धः ॥ ५३॥ ननूक्तं अनुगम्यतां अनुवर्त्यतां । लोकायतवत्केवलनीतिर्ना- राजनियोगस्त्वयाप्यनुवर्तनीयइतितत्राह — किमिति । श्रयणीया किंतुधर्ममाश्रितानीतिरित्यर्थः । अस्मिन्हि लोकेन परलोकेन | स्वधया पितृलोकप्राप्तिसिद्धया । शास्त्रेधर्मस्थापनमुच्यते स्थापनंचधर्ममन्तरेणकेवलनी- किंप्रयोजनमित्यर्थः । अमृतेन स्वर्गलोकप्राप्ति- तिरेवार्थसाधनमितिलोकायतमतनिरासेनप्रवर्तनं तेन सिद्धेनामृतेन । किंप्रयोजनं । कृत्स्नादपि जीवलोकात् तत्रतत्रलक्ष्मणमुखेनलोकायतेप्रवर्तिते उपन्यस्ते तन्नि- आनन्दहेतुभूतमहर्लोकायुपरितनलोकान्तर्वर्तिजीव- रासेनरामेणधर्मःस्थाप्यतइतिरहस्यम् ॥ ४५–४७ ॥ | वर्गात् । संनिहितादितिशेषः ॥ ५४ ॥ एवंमातृका- किंतेमद्वचनंनकर्तव्यमित्याशङ्कयप्रथमप्रवृत्तपितृवचन- रुण्येपिधर्मएवस्थिरोभूदित्याह- नरैरिति । नरैर्गजप्रा- करणानन्तरंक्रियतइत्याह - तीर्णप्रतिज्ञइति । ययातिः हिभिः । उल्काभिः साधनैः । अपोह्यमानः निवार्य - स्वर्गाद्भष्टःपुनःस्वर्गगतइतिमहाभारतेप्रसिद्धम् ||४८- माणोपि । अध्वानं मार्ग | अनुप्रविष्टोमहागजइव मा- ४९॥ नकेवलंममैवायंभार: किंतुयुष्माकमपीत्याह- त्रादिवाक्येनवार्यमाणोपिधर्ममनुप्रविष्टोरामः भूयःप्र- त्वयेत्यादिश्लोकेन ॥ ५० ॥ संभारान् पूजाद्रव्याणि | जज्वालसंरब्धोऽभूत् । स्वमार्ग एवस्थितोभूदित्यर्थः । त्तम मिल्यस्यत्रैलोक्यसुखदत्वेनोत्तम मितिव्ययम् ॥ ४२ ॥ शि० हेमातः शोकः शोकविशिष्टः । पितेतिशेषः । संधार्यतां बो- ध्यतामित्यर्थः । ननुशोकाकान्तयामया कथंतस्यप्रबोधइत्यतआह | माशुचः शोकंत्यजेत्यर्थः । तत्रहेतुः एष्यामि आगन्तास्मि | अतएवमाशुचइत्यनेनन पौनरुत्त्यम् ॥ ४९ ॥ स० अथवा संहृतेर्मरणस्यअसंभारान् राज्ञस्तवचमरणाभावप्रयोजकान्संगृ थेत्यर्थः ॥५१॥ ति० स्वधर्मेण पालनादिरूप मातृधर्मेण । स० मत्तोकंत्वत्सकाशेसंस्थाप्यगच्छामीतिनवदेतिवदति अपुत्र अधुनाऽजातपोतेति । अतोनपुत्रपदातिरेकः ॥ ५३ ॥ ती० सुधयेतिपाठे देवभोग्नवस्तुनाच | अमृतेन अपुनर्भवेनच । ति० अमृतेन अमृतत्व- [ पा० ] १ ग. घ. ज. गमिष्येऽहमितो. २ ख. पुरम् ३ क यथादिवम् ४ ट. अवसंहृत्य. ५ ख दुःखमाशु. ६ च. गम्यताम्. ७ ङ. छ. झ. ट. पुत्रगन्तुं. ८ ख. ग. सुधया. ९ ङ. छ. झ ञ ट . ममैव. १० घट. ध्वान्तमभि. ११ ङ. छ. झ. ट. मेवं. क-घ. च. ज. ज. मेतं. 66