पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २१] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । भृशमसुखममर्षिता तंदा बहु विललाप समीक्ष्य राघवम् ॥ व्यसनमुपनिशाम्य सा महत्सुतमिव बद्धमवेक्ष्य किंनरी ॥ ५५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ॥ २० ॥ एकविंशः सर्गः ॥ २१ ॥ लक्ष्मणेनरामविवासनश्रवणदुःखितांकौसल्यांप्रति दशरथगर्हणेनकैकेयीवचनाद्वनगमनस्य स्वान भिमतत्व निवेदनपूर्वकंराम- स्ववनगमने स्वस्थापितदनुगमननिवेदनम् ॥ १ ॥ कौसल्ययाकैकेयी वचनस्याधर्म्यत्वकथनेन स्वेनवनगमनानङ्गीकारं निवेदिते- नरामेणसदृष्टान्तंपितृवचनपरिपालनस्य धर्म्यत्व निरूपणे नकौसल्या लक्ष्मणयोः समाश्वासनपूर्वकंमातरंप्रतिवनगमनाङ्गीकारप्रा- र्थना ॥ २ ॥ तथा तु विलपन्तीं तां कौसल्यां राममातरम् ॥ उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ १ ॥ न रोचते ममाप्येतदार्ये यद्राघवो वनम् ॥ त्यक्त्वा राज्यश्रियं गच्छेत्त्रिया वाक्यवशं गतः || २ || विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ॥ नृपः किमिव न ब्रूयाचोद्यमानः समन्मथः ॥ ३ ॥ नास्यापराधं पश्यामि नापि दोषं तथाविधम् ॥ येन निर्वास्यते राष्ट्राइनवासाय राघवः ॥ ४ ॥ [अँह हनिष्ये पितरं वृद्धं कामवशं गतम् || स्त्रिया युक्तं च निर्लज्जं धर्मायुक्तं नृपं यथा] ॥ ५ ॥ न तं पश्याम्यहं लोके परोक्षमपि यो नरः ॥ स्वमित्रोपि निरस्तोपि योस्य दोषमुदाहरेत् ॥ ६ ॥ देवकल्पमृजुं दान्तं रिर्पूणामपि वत्सलम् || अवेक्षमाणः को धर्म त्यजेत्पुत्रमंकारणात् ॥ ७ ॥ अनुकाङ्क्षया वात्सल्येन ॥५४ || असुखं दुःखम् | अम- | ब्दोवाक्यालङ्कारे || ३ || ननुरामदोषादेवास्तुविवा- र्षिता सोढुमशक्ता । व्यसनं रामविश्लेषभवंव्यसनम् । सनंतत्राह – नास्येति । अपराधं राजद्रोहं । दोषं म- उपनिशाम्य आलोच्य |॥ ५५ ॥ इति श्रीगोविन्दरा- हापातकादिकं । तथाविधं निर्वासनयोग्यम् ॥४–५॥ जविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयो- दोषाभावेकिंप्रमाणमित्याशङ्कयनतावच्छन्दइत्याह- ध्याकाण्डव्याख्यानेविंशः सर्गः ॥ २० ॥ नेति । स्वमित्रोपि सुतरांशत्रुरपि । निरस्तोपि केन- चिदपराधेनतिरस्कृतोपि । नरःअसुरश्चेद्वदेत् । परो- एवमुपक्रान्तस्यपितृवचनपरिपालनस्य स्थैर्यमंस्मि- क्षमपि प्रत्यक्षेकाकथेतिभावः । दोषं यंकंचिदपि । न्सर्गेप्रतिपाद्यते—तथेति । तत्कालसदृशं कौसल्यादुः- उदाहरेत् वदेत् । तंलोकेकुत्रापिनपश्यामि ॥ ६ ॥ खकालोचितम् । एतेनवक्ष्यमाणलक्ष्मणवचनंकेवलं नाप्यनुमानंप्रत्यक्षंचेत्याह- देवकल्पमिति | देवकल्पं । कौसल्याशोकशान्त्यर्थं नतुसहृदयमितिगम्यते ॥ १ ॥ " ईषद्समाप्तौ " इत्यादिनाकल्पप्प्रत्ययः । देवसमानं ममापि मह्यमपि । स्त्रियाः कैकेय्याः ॥ २ ॥ ननुना- | नित्यशुद्धमितियावत् । ऋजुं करणत्रयार्जवयुक्तं प्रजा- कैकेयीवचनाद्गच्छामि किंतुराजवचनादित्याशङ्कयाह छन्दानुवर्तिनंवा । दान्तं दुमितं । गुरुभिः शिक्षितमि- — विपरीतइति । विपरीतः विपरीतवयोधर्मा । तत्र त्यर्थः । निगृहीतेन्द्रियंवा । रिपूणां कैकेय्यादीनामपि हेतुर्वृद्धत्वंविषयप्रधर्षितत्वंच | विषयाः शब्दादयः । वत्सलं | धर्म धर्मस्वरूपं । पुत्रं कारणेसत्यपित्यागान- ननुपरिशुद्धंप्रतिशब्दादिविषयाः किंकुर्युरित्यत्राह- र्हसंबन्धम् । अवेक्षमाणः पश्यन् । यद्वा धर्ममवेक्षमाणः समन्मथइति । चोद्यमान: कैकेय्येतिशेषः । इवश- | धार्मिकः । अकारणात् दोषंविनापि त्यजेत् ॥ ७ ॥ । सत्य० अदीनमितिच्छेदः ॥ १ ॥ रामानुजीयं । नास्येति । एतच्छ्रोकानन्तरंनतमितिश्लोकः ॥४॥ ती० मातॄणां कैके. [ पा० ] १ च. छ. झ ञ ट . यदा. २ ञ. तदा ३ ठ. लक्ष्मणोऽदीनं. ४ ख. ग. राजश्रियं. ५ च. किमिति ६ ख. निर्यास्यते. ७ अयंश्लोकः क. दृश्यते. क. अद्यवृद्धंहनिष्यामिदुर्गकामवशंगतम्. स्त्रियायुक्तंसुनिर्लज्जंडंभयुक्तंनृपंतथा. ८ ज. देवकल्पंसमं. ९ च. छ. ज. मातॄणामपि. १० क. ख. त्पुत्रमकारणम्.