पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरम् || विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ ४६ ॥ अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ॥ कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् || ४७ ॥ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः || दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४८ ॥ स्थिरं तु हृदयं मन्ये मैमेदं यन्न दीर्यते || प्रावृषीव महानद्याः स्पृष्टं कूलं नवांभसा ॥ ४९ ॥ ममैव नूनं मरणं न विद्यते न चावकाशोस्ति यमक्षये मम || यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ॥ ५० ॥ स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ॥ अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ ५१ ॥ इँदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाच हि || तपञ्च तप्तं यदपत्यकांरणात्सुनिष्फलं बीजमिवोतभूषरे || ५२ ॥ यदि ह्यकाले मरणं स्वैयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः ॥ गताseमद्यैव परेतसंसद् विना त्वया धेनुरिवात्मजेन वै ॥ ५३ ॥ अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ |॥ अनुव्रजिष्यामि वनं त्वथैव गौः सुदुर्बला वत्समिवानुकाङ्क्षया ॥ ५४ ॥ 66 नि । ननु “ ऊनषोडशवर्षोमेरामोराजीवलोचन: ” | परिश्रमैः व्रतैः । मोघं निष्फलंयथाभवतितथा दुर्गत - इतिविश्वामित्रंप्रतिदशरथवचनात् विवाहानन्तरम् या भाग्यरहितयेतियावत् ॥ ४८-५० । अनेनदुः- “ उषित्वाद्वादशसमाइक्ष्वाकूणांनिवेशने " इत्युपरि खेनअर्पितं आहतं । ममहृदयंनभिद्यते इतियत् अतः सीतयावक्ष्यमाणत्वाच्चरामस्याष्टाविंशतिवर्षाणिवर्तन्ते | स्थिहि नाशरहितमेव । देहंचनावदीर्यतइतियत् अतः तत्कथंदशसप्तचवर्षाणीत्युच्यते इतिचेत् नैषदोषः । अ- | आयसं अयोनिर्मितं । नूनं । तथाहि अकाले अविहित - त्रजातस्येत्युक्तिःद्वितीयजन्मापेक्षया " गर्नैकादशेषु काले। मरणं न विद्यते । ध्रुवं ॥५१।।इदं वक्ष्यमाणं दुःखं तु राजन्यं " इतिबहुवचनेगर्भनवममारभ्यक्षत्रियस्यो- पूर्वदुःखेभ्योविलक्षणं । तदेवाह — यदिति।यस्मान्मेअप- पनयनकालत्वोक्तेः । वयसापञ्चविंशकइतिसीतावच - त्यकारणात्कृतानिव्रतानि दानानि संयमाः ध्यानान नाद्वचनान्तरविरोधपरिहारादिकंबालकाण्डएवकृतम् च । अनर्थकानिजातानि । “सामान्येनपुंसकं” इतिन- " ऊनषोडशवर्षोमे " इत्यत्र ॥ ४५ ॥ सहितुं सो- पुंसकत्वम् । तप्तंतपश्चऊषरेउप्तंबी जमिवसु निष्फलमा- ढुं । चिरंनोत्सहे । जीर्णापि सपत्नीदुर्वाक्यश्रवणदुः- सीत् । इदंतुदुःखमित्यन्वयः ॥५२॥ 'ध्रुवंयकालेमरणं खेनजीर्णापि । विप्रकारं अपकाररूपं । दुःखमित्य- नविद्यते" इत्येतत्सकार्य दर्शयति — यदिहीति । यदिल- न्वयः ॥ ४६ ॥ कृपणजीविकां दीनजीवनं | वर्तयि - भेत तदाहं परेतसंसदं यमसभां । गतास्यामित्यन्वयः ष्यामि करिष्यामीत्यर्थः । “आजीवोजीविकावार्तावृत्ति ॥ ५३ ॥ अथापि अकालमरणाभावेपि । किंजीवितं वर्तनजीवने ” इत्यमरः ॥ ४७ ॥ योगैः देवताध्यानैः । कुत्सितजीवितं । वृथा सुदुर्बला अधीरेतियावत् । । नं नियामकं राजानमितियावत् । “नेतानश्चनियमाकः" इत्यनेकार्थध्वनिपदमञ्जरी ॥ ४४ ॥ ती० जीर्णापि सापत्यकथायो- ग्यवयोबलक्षयंप्राप्तापि । सपत्नीनांविप्रकारं निराकरणंच ॥ ४६॥ शि० दुःखंसंवर्धितः दुःखंयथातथा ॥४८ ॥ ती० नभिद्यते नद्विधाभवति । नावदीर्यते नशकलीभवति ॥ ५१ ॥ सत्य० चन्द्रनिभाननप्रभा नितरांभा निभा चन्द्रस्य निभेवआननप्रभाय- स्यसतथोक्तः ॥ ५४ ॥ इतिविंशस्सर्गः ॥ २० ॥ ८ क. च. ड. [ पा० ] १ ङ. छ. झ. ट. चिरात्. २ ङ. छ. झ. ट. जीविका ३ घ. दुःखप्रवर्तते . ट . दुःखसंवर्धितो. ४ ख. शतधा • ५ ख ग घ. ज. क्षयेऽपिवा. ६ छ ज झ ट नोविदीर्यते. ङ. दीर्यतेद्विधा. संयमाच. ९ ङ च छ. झ ञ ट काम्यया. १० ङ च छ. झ ञ ट यदृच्छया च. छ. झ ञ ट मिवाभिकाइया. ७ ग. घ. ज. इदंहि. १३ घ. च. तथापि १२ क ख. ङ.