पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एक एव हि वन्ध्यायाः शोको भवति मानसः ॥ अप्रजाऽसीति संतापो न ह्यन्यः पुत्र विद्यते ॥३७॥ ने दृष्टपूर्व कल्याणं सुखं वा पतिपौरुषे || अपि पुत्रे तु पश्येयमिति राम स्थितं मया ॥ ३८ ॥ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् || अहं श्रोष्ये सपत्नीनामवराणां वैरा सती ॥ ३९ ॥ अतो दुःखतरं किं नु प्रमदानां भविष्यति ॥ मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ ४० ॥ त्वयि संनिहितेऽप्येवमहमासं निराकृता || किं पुन: प्रोषिते तात ध्रुवं मरणमेव मे ॥ ४१ ॥ अत्यन्तं निगृहीताऽस्मि भर्तुर्नित्यमँतन्त्रिता ॥ परिवारेण कैकेय्याः समा वाऽप्यथवाऽवरा ॥ ४२ ॥ यो हि मां सेवते कर्थिदथवाऽप्यनुवर्तते ॥ कैकेय्याः पुत्रमन्वीक्ष्य से जनो नाभिभाषते ॥ ४३ ॥ नित्यक्रोधतया तस्याः कथं नु खैरवादि तत् || कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥४४॥ दश सप्त च वर्षाणि तैव जातस्य राघव || ॲसितानि प्रकाङ्क्षन्त्या मैंया दुःखपरिक्षयम् ॥ ४५ ॥ ॥ ३६ ॥ इदमेवोपपादयति — एकइति । अन्य: वि- वाक्यश्रवणजाद्दुःखात् । प्रमदानांकिंनु॒दुःखतरं । त- श्लेषजः । भूलुण्ठनादिःकायिकञ्च । अप्रजास्मीत्यसि- स्मान्ममशोकोविलापश्चयादृशः इयत्तयावक्तमशक्यः । जभावआर्षः ॥ ३७ ॥ पतिपौरुषेसत्यपि कल्याणं अनन्तकः दुष्पारः ॥ ४० ॥ उक्तंदुःखंनिदर्शयति — ज्येष्ठपत्नीत्वोचितप्रामाभरणाद्यैश्वर्यरूपं शुभं । सुखं त्वयीति | बलवतित्वयिसंनिहितेपि एवं भवदनुभूत- वा भर्तृसंमाननादिजनितसौख्यंवा । अपिपुत्रइति अ- प्रकारेण | निराकृता । त्वयिप्रोषितेकिंपुनः । अतोमे पिःसंभावनायां । पुत्रेसतितद्वलात्पश्येयमिति मयास्थि- मरणंध्रुवमितियोजना ॥ ४१ ॥ भर्तुः भर्त्रा । निगृ- तमित्यर्थः ॥ ३८॥ भूतदुःखमुक्त्वाभविष्यद्दुःखमा - हीताअहं अतन्त्रिता अप्रधानीकृतास्मि । “ तत्रंप्रधा- ह–सेति । साएवंसुखमलभमाना | बहूनीत्युक्तेः पूर्व- सिद्धान्ते " इतिनिघण्टुः । अतःकैकेय्या: परिवारेण मपिस्वल्पानिसन्तीतिगम्यते । अमनोज्ञानि परुषाणि । दासीजनेन । समाकृतास्मि । अथवाविचार्यमाणे अ- परुषाणीत्युक्तेमनोज्ञमिश्रत्वमपिप्रतीयेत । वाक्यानि वरा न्यूना कृतास्मि ॥ ४२ ॥ दुःखान्तरमाह—यइ- नतुसूचकपदानि । हृदयच्छिदां भर्तृहृदयवैकल्यकारि- ति । त्वयिप्रोषितेयः स्वजनोमां सेवते परिचरति । णीनां । अवराणां स्वेनैवतथावक्तुमुचितानां सपत्नीनां अनुवर्तते प्रियोक्तिंकरोति । सोपिकैकेय्याः पुत्रं भरत- नतुस्वाधीनानां । वरासती स्वस्याप्यवरत्वे नकिञ्चि- मन्वीक्ष्य तद्भयादित्यर्थः । नाभिभाषते नाभिभाषेत दुःखमितिभावः । क्रोधेनसपत्नीनामितिबहुवचनोक्तिः । ॥ ४३ || खरवादि परुषवचनशीलं । तत् पूर्वानुभूतं | तत्रहठात्स्वगृहंमागच्छेत्युक्तिः, कोपेन भर्तृसकाशान्नि- दुर्गता अगतिका ॥ ४४ ॥ तवजातस्य त्वयिजातेस- र्याहीत्युक्तिः, अपुत्रायाःकिमुत्सवेनेत्युक्तिः इत्येवमा- ति । दशसप्तचवर्षाणि दुःखपरिक्षयंप्रकाङ्क्षन्त्या तव दीनिसपत्नीवाक्यानिबोध्यानि ॥ ३९ ॥ अतः सपत्नी- यौवराज्येनेतिभावः । मयासुखमासितानि आस्थिता- ती० पुत्रेपिपश्येयं । रामास्थितं । अथापि पुत्रेपिचोत्पन्ने पुत्रनिबन्धनंतदुभयंपतिकर्तृकंपश्येयमिति मयाआस्थितमित्यर्थः । शि० त्वचिकीर्षितस्यसिद्धिर्भवितैवेत्याह – नेति । हेराम पतिपौरुषे पतिकर्तृक दिग्विजयादा वित्यर्थः । यत्कल्याणं श्रोतॄणांकल्याण- संपादकं । सुनदृष्टपूर्व नानुभूतमित्यर्थः । तदपिकल्याणसुखपुत्रेत्वयि वनस्थेसत्यपीतिशेषः । विपश्येयं अनुभवितास्मीत्य- र्थः । इतिमया स्थितं निश्चितं । एतेन त्वत्कर्तृक विजयेअस्माकंसंशयोनास्तीतिसूचितम् ॥ ३८ ॥ सत्य० ममयादृशः शोकः अनन्त- कस्तथा विलापश्चानन्तकः दुष्पारः । अथवा प्रमदानां प्रकृष्टमदवतां । यादृशः शोकोनन्तकः तादृशोऽयं । अतः एतस्मानिमित्तात् । दुःखतरं दुःखतारकं । किंनुभविष्यति नकिमपीत्यर्थ: । तरते: “ऋदोरपू" इत्यप्प्रत्ययः ॥ ४० ॥ ति० "समावाप्यधरावरा" इतिपाठे वरा श्रेष्ठाप्यधरा निकृष्टा कृतास्मीत्यर्थः ॥ ४२ ॥ ति० खरवादिनं लुगभावआर्षः । खरवादि परुषवदनशीलं । सत्य० कैकेय्यावदनं खरवादिनं निष्ठुरभाषिणभरतंच । यद्वा खरवादि नं इतिच्छेदः तत्रखरवादीत्येतद्वदनविशेषणं । [ पा० ] १ क. अदृष्टपूर्व. २ ङ. छ. ज. झ. ट. विपश्येयं. ३ घ - ज. रामास्थितं. क. ख. ग. रामासितं ४ ख. सुबहू. ५ ङ. च. छ. झ ञ. ट. परा. ६ ङ, छ. झ. ट. मेवहि. ग. मेवच. ७ कट. मसंमता. ८ ङ. छ. झ. ट. दपिवा. ९ ख खजनो. १० क. ङ. छ. झ ञ ट . खरवादिनं. च. खैरवादिनम् ११ ङ च छ. झ ञ ट जातस्यतव. १२ ङ. छ. झ ञ ट. अतीतानि. १३ ख. मम. वा. रा. ४५