पृष्ठम्:वायुपुराणम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वायुपुराणम्

 
नदीनां पर्वतानां च प्रादुर्भावोऽत्र शस्यते । मन्वन्तराणां सर्वेषां कल्पानां चोपवर्णनम् ।५३
कीर्तनं ब्रह्मक्षत्रस्य । ब्रह्मजन्म च कार्येते । अतो ब्रह्माणि सृष्टत्वं प्रजासर्गोपवर्णनम् ।।५४
अवस्थाश्चात्र कीर्थन्ते ब्रह्मणोऽव्यक्तजन्मनः । कल्पानां वत्सरं चैव जगतः स्थापनं तथा |५५
शयनं च हरेरत्र पृथिव्युद्धरणं तथा । सन्निवेशः पुरादीनां वर्णाश्रमविभागशः ॥५६
वृक्षगणां गृहस्थानां सिीनां च विनाशनम् । योजनानां पथां चैव स्खचरं बहुविस्तरम् ॥५७
स्वर्गे स्थानविभागं च मर्यानां शुभचारिणाम् । वृक्षाणामोषधीनां च वीरुधां च प्रकीर्तनम् ॥५८
वृश्चनारकिकीटत्वं मत्यनां परिकीर्तनम् । *देवतानामृषीणां च द्वे सृती परिकीर्तिते ॥५€
अन्नदीनां तनूनां च सुजनं त्यजनं तथा । प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥६०
अनन्तरं च वक्त्रेभ्यो वेदस्तस्य विनिःसृताः । अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा ॥६१
पश्नां पुरुषाणां च संभवः परिकीर्तितः । तथा निर्रचनं प्रोक्तं कल्पस्य च परिग्रहः ॥६२
नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः । त्रयोऽन्ये बुद्धिपूर्वांस्तु ततो लोकानकरपयत् ॥६३
ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां खमुन्नचः । ये द्वादश प्रसूयन्ते प्रजाकल्पे पुनः पुनः ॥६४


पर्वतों की उत्पत्ति बतायी गयी है और मन्वन्तरों तथा कल्पों की भी चर्चा है । ब्राह्मण और क्षत्रियों की कथा और ब्राह्मण जन्म वतलाया गया है । फिर ब्रह्मा से सृष्टि के होने तथा प्रजा सर्ग की बात है । अव्यक्त जन्म वाले ब्रह्म की अवस्थाएँकल्पों के वर्षे तथा जगत् की स्थापना कही गई है । यहाँ भगवान का शयन तथा पृथ्वी का उद्धार करना, वर्ण और आश्रम के विभाग के साथसाथ पुर नगर आदि की संनिवेश स्थापना, गृहों के वृक्ष तथा सिद्धियों का विनाश, मार्ग-माप या मार्गों का विरतार पूर्वक वर्णन है ।५२-५७॥

  पुण्यात्मा पुरुषों के स्वरों में अलग-अलग स्थान, वृक्षों, ओषधियों और लताओं का कीर्तन यह है। पापी मनुष्यों का मरने पर वृक्ष, नारकीय कीट होना, तथा देवताओं और ऋषियो की दो प्रकार की गति बताई है । अन्नादि शरीरो की सृष्टि, उनको त्यागना तथा ब्रह्मा ने सव शास्त्रों के पहले पुण्य का स्मरण किया, तब उनके मुख से वेद, वेदाङ्ग तथा धर्म शास्त्र निकले । व्रत और नियम, पणु एवं पुरुष की उस्पत्ति का वर्णन, उनकी व्याख्या कल्प के साथ वणत है ।५८-६२॥

 फिर ब्रह्मा के बुद्धि पूर्वक नव सर्ग, फिर तीन और बुद्धि पूर्वक सगं, नव लोकों की सृष्टि, फिर बारह घने जो वार वार प्रजाकल्प में ब्रह्मा के भृगो से उत्पन्न होते है बताये गये हैं । दो कल्पो का अन्तर तथा प्रतिसन्धि,


इदमर्घनास्ति घ. पुस्तके ।