पृष्ठम्:वायुपुराणम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय १

ॐ तत्सद्ब्रह्मणे नमः ।
श्रीमद्वैपांयनमुनिप्रणीतम् ।
वायुपुराणम्


तत्र प्रक्रयापादे


प्रथमोऽध्यायः


अनुक्रमणिका

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।१

जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।
यस्याऽऽस्यकमलगलितं वाङ्मयममृतं जगत्पिबति ।।२

प्रपद्ये देवमीशानं शाश्वतं । ध्रुवमव्ययम् । महादेवं महात्मानं सर्वस्य जगतः पतिम् ।।३
ब्रह्माणं लोककर्तारं सर्वज्ञमपराजितम् । प्रभुं भूतभविष्यस्य सांप्रतस्य च सत्पतिम् ।।४
शानमप्रतिमं यस्य वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ।।५


अध्याय १

श्रीनारायण एवं नरोत्तम नर तथा देवी सरस्वती और व्यासजी को नमस्कार करने बाद जय (अर्थात् वायु पुराण) कहना चाहिए ।१।

सत्यवती के हृदय-नन्दन पराशर के पुत्र श्री व्यासजी की जय हो, जिनके मुखकमल से निकले वाङ्मय अमृत का पान सारा संसार करता है ।२।

समस्त जगत् के पति, देव, ईशान, नित्य, अचल, अविकारी, महात्मा, महादेव, लोककर्ता, सर्वज्ञ, अजित एवं भूत भविष्य और ब्रह्म की मैं शरण में हैं । जिस जगदीश के अनुपम ज्ञान वत्तं मान के प्रभु सत्पति वैराग्य ऐश्वर्य तथा धर्मे साथ ही साथ सिद्ध हैं, जो इन सत्-असत्-रूप समस्त पदार्थों का पालन करते हैं,

  • एतच्छूलोकद्वयं ख , ग , घ , ङ. पुस्तकेषु नास्ति ।