पृष्ठम्:वादावली.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१३. स्वरूपत्वेन च भेदस्यानेकप्रतीत्यभावान्नान्योन्याश्रयादेरव काशः । अस्ति तावत्, अस्तीदम्—इत्यत्र वर्तमानकालो वस्तुना सहैवानु भूयते साक्षिणेति । ४१४. तदुक्तम् तदेतदिति सर्वश्व दृश्यं वा स्मृतिगोचरम् । साक्षिसिद्धेन कालेन खचितं खेच वर्तते ॥ इति । ११५ ४१५. न ह्यानुमानिकः काल: ; कालसिद्धयसिद्धयोः सिद्धसाधना श्रयासिद्धिभ्यां तमेव पक्षीकृत्थानुमानस्थानुत्थानात् । 413. Since, difference being the very nature of the substrate, there is not more tha11 one cognition (to apprehend the thing and its differe1ce) there is no (0ccasion for (defects like) reciprocal dependence, etc. (In the cognitions) * 10w, there is ' (and) “ this is the present time (indicated by the word is) is certainly experienced together with the object (brought in) by the witness (consciousness). 414. That has been said (by Sri Madhva) : 415. inference (Things) cognised as ' that ' (related to past time) and recollected as ' this ' (related to preset time), all of them exist only as mixed with time, that is established by witness (con sciousness.) Nor is time established by inference ; for cannot arise with that (time) itself as the

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१४७&oldid=102028" इत्यस्माद् प्रतिप्राप्तम्