पृष्ठम्:वादावली.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६. इमौ भिन्नावित्यत्रापि स्तम्भात्कुम्भस्थ भेदः, कुम्भात्स्तम्भस्य भेद इत्येवार्थः । ४०७. अनयोभेद इति तूभयधार्मिकं भेदद्वयमेव । एकवचनं तु अनयोः स्वरूपम्--इतिवत् । ४०८. स च भेदो धर्मिणस्वरूपमेव । अन्यथा स्वरूपं प्रतीयमानं सर्वात्मना प्रतीयेत । तथा चात्मन्यपि घटोऽहमिति प्रतीतिप्रसङ्गः । न हि दृष्टपदार्थस्य पुरुषस्य वस्त्वन्तरात्तस्य भेदे संशथः कचिद्दृष्टः । ४०९. न च सर्वतो व्यावृत्यनुभवे सार्वश्यापत्तिदोषः, सामान्यतः सर्वस्य साक्षिसिद्धत्वाङ्गीकाराच । 406. Even in (the statement) * these two are different the meaning is only the pillar is different from the pot a11d the p0t is different from pillar.' 407. As for (the statement) * the difference be tween the two ' (it denotes) only tw0 differences present (the usage) “ the existence (or nature - ११३

Savartipa) of the 408. And this difference is the very 1ature of the substrate. Otherwise a mature whe1 cognised wi]] be cognised as of the nature of all (things). And then there is the contingence of the cognitio7 “ I am a pot' even in respect of the self. Indeed, for *he individual] who has cog.lised a11 (object, there is nowhere seen any doubt regarding its difference from the other object. 409. Nor is there the defect that if there be the experience of difference fror all (others), there is the

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१४५&oldid=102026" इत्यस्माद् प्रतिप्राप्तम्