पृष्ठम्:वादावली.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ ३०७. तथा सति दहनशैत्यानुमानादेरप्यप्रतिबद्धप्रसरेण बाधपरि भाषापरिमोषापातात् । ३०८. उभयवादिसम्प्रतिपन्नप्रामाण्यं प्रत्यक्षादौ जाग्रति बाधः सुखं प्रसरेदिति चेत्-तत्किं प्रकृते प्रत्यक्षप्रामाण्यानभ्युपगमे कारणम् ? ३०९. अनुमानविरोध इति चेत्समं दहनशैत्यानुमानेऽपि । न च प्रत्यक्षस्यानुमानबाधितत्वे दृष्टान्तं पश्यामः । नभोनीलिमप्रतीतिभ्रमताप्याग माद्यवगम्यैव, अनुमानस्याप्रसरात् । ३१०. तथाहि महत्वान्नभसो रूपं निषिध्यते, अगन्धवत्वाद्वा, स्पशेरहितत्वाद्वा । न त्रयमपि ; तत एवाशब्दत्वप्रसङ्गात् । 307 . [f वादावली s७, when even inferences like (the orme) there will result the doing away with the momenclature 308. If it be said that sublation carा function easily while there remains a.wake perception, etc., whose valid ity is accepted by both the disputants, then, in the present case, what is the cause for not accepting the validity of perception ? 309 . If it be said that it is the conflict with in ference, it is the same even in the i।ference of the coldness of fre. (A11d we know of 10 example, where perception is sublated by inference. Even the delu siveness of the cognition of the blue colour in the sky is known o11ly through scripture, since inference does ot function here. 310. It is thus : is the blue colour of the sky denied because it is gross (malhatvāt), or because it

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/११६&oldid=101970" इत्यस्माद् प्रतिप्राप्तम्