पृष्ठम्:वादावली.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ०३ . नाप्युतरः; तन्तुपटसंसर्गाभावस्य सिद्धत्वात् । वादावली ३० ४. अथायं पट एतत्तन्तुजन्यो न भवतीति प्रतिज्ञावाक्यार्थः स्यात् तर्हि तस्यांशित्वमपि न स्यादिति हेतोरसिद्धिः स्यात् । 303. ३०५ . न तत्त्वतस्तदप्यस्तीति चेन्न ; अतात्विकावयवित्वस्या स्माकमसिद्धेः । इह तन्तुषु पट इत्यादिप्रत्यक्षविरुद्धं चैतत् । ३०६. नन्विह नभसि नीलिमेति प्रत्यक्षाभिमतप्रत्ययबाधेना रूपित्वानुमानप्रवृत्तिवदत्रानुमानप्रवृत्युपपत्तिः किं न स्यादिति चेन्न । Not the ८३ latter too (.८, demial (of relation) threads and the cloth is established. 304 . If, then, th0 meaning of the premised state Iment is “ this cloth is not produced (out of those threads ', in that case, it would 10t even be (the probams) * what has the parts ; so there would be the non-establishment of the probams . 305. If it be said that in reality that t00 is 10t there, no (says the siddhantin) ; for *being what has the parts and non-real' is 102 established for us (D)vaiti1s). AInd this is in conflict with such percep tions as * here in the threads there is cloth 306. Now if it be asked, * 1ike the fp1ctioning of the inference (७f colourlessness sublating what is co7 sidered the perceptual cognitioth of blueness here i71 the sky, here t0 why should not the functioning of inference be intelligible ?' 106 (says siddhanti9). - -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/११५&oldid=101969" इत्यस्माद् प्रतिप्राप्तम्