पृष्ठम्:वादावली.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादावली ८१ २९६. एततन्तुषु नास्तीति साधने सिद्धसाधनम् ; कार्यकारण यारभन्दन्नाधारराधयिभावाभावात् । २९७ . एतत्तन्तुकायै न भवतीति साधनेऽकार्यत्वस्यान्यकार्यत्वस्य वा सिद्धयार्थान्तरत्वम् । आकाशादिषु चैवंप्रयोगाभावेन सर्वजगन्मिथ्या त्वासिद्धिश्च । २९८. किञ्च किमत्र पटस्यासत्वमापाद्यते ? संसर्गनिषेधो वा क्रियते ? नाद्य: ; त्वद्दर्शनविरोधात् । the parts ( i.e., the whole) etc ., is sublated by absolute 101-existence not havir1 a counter-correlatc. 296. In establishing that it (the cloth) does not exist in these threads, there is (the defect of) the establishment of the established; for, there being mor: difference of cause a11d effect, there is the 101-existe1ce 297 . In inferring “this is not the effect of threads' there is something else (proved) by establishing mon producedness, or production by something else. And ether, etc., there is the 101-establishment of illusor mess in respect of the entire universe. 298. Besides, here is there adduced the uाreality of the cloth or is there denied the relation (of the cloth to the threads)? Not the first, because it is opposed to your (Advaitir1's) school of th७ught.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/११३&oldid=101967" इत्यस्माद् प्रतिप्राप्तम्