पृष्ठम्:वादावली.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादावली २९०. नास्माभिरन्यत्र सत प्रपञ्चस्य ब्रह्मण्यारोपोऽभिधीयते येन सर्वमिथ्यात्वप्रतिज्ञाहानिरापद्येत । किन्त्वनिर्वचनीयरूपः कश्चिदनात्मा कारोऽयं प्रपञ्चो ब्रह्मण्यारोपित इत्यङ्गीक्रियते इति चेन्न । २९१ . अनात्माकारः प्रपञ्च इति कोऽर्थः ? किमात्मनोऽन्य ? उतात्मविरुद्धः ? उतात्माभावो वा ? २९२. नाद्यद्वितीयौ ; कचित्प्रपञ्चस्य सत्यतापातात् । न तृतीयः आत्मन्यात्माभावारोपस्य काप्यदृष्टत्वात् । न हि कश्चिदहमहं न भवामीति भ्रान्तो दृश्यते । f there is 10) (such reality of the universe elsewhere), of what is the super-imposition a17d where ? There is indeed no super-imposition somewhere of the horms of the hare. 290. By us (Advaitiइns) is not declared the super-imposition of a universe, which is real elsewhere, cor Brathrman, in which case, there would result the abandor1ment of the premised illus०rimess of every thing. It is on the other hatnd admitted that the universe, which is something indeterminable by nature and of the form of the mot-self is superimposed on Brahman.' If this be said, no (says the siddhantium) . 291 . What is the meaning of (the expression) tha11 the self, or opposed to the self, or the 1011 exister1ce of the self ? 292. . It is not the first arld the second because of the contingence of the reality of the universe in 5001e place. Not the third, because the super-imposition

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१११&oldid=101964" इत्यस्माद् प्रतिप्राप्तम्