पृष्ठम्:वादनक्षत्रमाला.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ८९ तानाश्रयय शब्दवाच्यतय व्यहतत्वात्~ इति षष्ठं । अथ मरुभ ग्रदे नालदशब्दान द्रव्ये लक्षण। यत् , तदा ' वण दृढादिभ्यः ष्यञ् च' इति पाणिनिसूत्रेण वर्णवचिभ्यो नीळ- दिशब्देभ्यः ‘ तस्य भाव '– इत्यर्थे विहितौ यज्ञिमनिचौ । प्रत्यय नलदगुणस्य भाव नलत्वादित भवताम । नीलदिद्रव्यस्य भव नीलादिगुणे त दृश्येते- घटस्य नेल्य नलमा इति हि लोक नलदगुण एव उच्यत । अत: नलदशब्दान द्रव्यवचकत्वमवश्यमभ्युपगन्तव्य मिति द्रव्ये तेषां शक्तिकल्पनं न गौरवेण त्यक्तुं शक्य त~ - इति ।। अथ अष्टमं कक्ष्य वैयाकरणै: नीलादिशब्द: कवलः लुप्तप्रमतुबन्ताश्च – इति द्विविधा: इयन्ते । तत्र आद्य: गुणेषु, द्वितीया: तद्विशिष्टद्रव्येषु च प्रवर्तन्ते । तदिह वर्णदृढादिसूत्रे नीला- दिशब्दः केवलः धर्मविषया ग्राह्याः, द्वितीया: धर्मिविषया । व~ इति संदेहे । धर्मिपरदृढदिशब्दसाहचर्यात द्वितीया एव प्राह्य इति च तंरेिष्यत । एवमकल्पितनित्यशब्दस्वरूप- परज्ञानार्थ चित्रतुरगन्यायेन कल्पितप्रकृतिप्रत्ययतलोपादि-