पृष्ठम्:वादनक्षत्रमाला.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोतर मीमांसा युक्तानित्यशब्दनिष्पादने वैयाकरणैः । प्रवृत्त: मतुब्लपस्य व्यवहृतवऽपि वस्तुतत्वमनुरुध्य मिद्धशब्दानामेव अर्थनिर्णये प्रवृत्तैः न्यायविद्भिः न्यायानुसारेण शब्दार्थनिर्णयः कार्यः । तदनुसरण च मतुब्लपस्य वंयकरणकल्पतत्वान कवल। एव नीलादिशब्दः गुणेषु गुणिषु च प्रवर्तन्ते --इत्यभ्युप गन्तव्यम् । ततश्च लाघवत् गुणवचनामव तष शुषु लक्षणया प्रवृत्त्युपपत्तः गङ्गादिशब्दानां तीरादिष्विव-तष गुणेषु शक्त्यन्तर न कल्पनयिम । ननु गुणवचनमव नीलादिशब्दनां गुणिषु लक्षण चेत , मतुब्लोपानुशासनं न कर्तव्यं स्यात , न हि गङ्गादिशब्दानां तीरादिषु लक्षणय। प्रवृत्त्यर्थं तीरादिप्रत्यायककिंचित्प्रत्ययलोपानुशासनं क्रियते अत: तदनुशमनन इदमवगम्यत -- प्रत्ययप्रयोगे यावानः र्थः तावदर्थकत्वमपि नीलादिशब्दानामस्तीति वैयाकरण नामभप्रायः-इते । मतुप्रत्ययप्रयाग च नीलगुणवत्वमथ भवति–इति निर्विवादम । अतो नीलादिशब्दानां गुणिषु शक्तिकल्पनमावश्यकम् । अन्यथ शब्दार्थानणे यभियुक्तवं याकरणकृतमतुब्लोपनुशाभनवैयप्रसङ्गान्~ इति चेत् मैवम , यत नीलादिशब्दनां गुणिषु लक्षणाभ्युपगमेऽप न मतुब्लोपानुशासनवैयर्थं प्रसज्यते— यथा हि . गङ्गाशः