पृष्ठम्:वादनक्षत्रमाला.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ पूवोत्तरमीमासा ब्दवान्यतया अव्याहतत्वत । त्वदनुमनमेव अप्रयज कम , घटस्य नीलत्वानाश्रयत्वेऽपि नीलशब्दप्रवृत्तिनिमि त्तान्तरश्रयत्वेन तद्वाच्यत्वापपत्ते:--इति तृतीयाय ।। त्वदनुमनम अप्रयोजकमेव, लाघवात् नलत्वजTत. मात्रम्य नीलशब्दप्रवृत्तिनिमित्तत्वोपपत्तौ तया अक्रोडीकृता न नीलगुणानामपि तत्प्रवृत्तिनिमित्तत्वकल्पनायोगात् । अत एव मदनुमन न अप्रयोजकम , प्रवृत्तिनेिमेत्तनाश यस्य । तद्वाच्यत्वयोगात–इति चतुर्थी । मदनुमन तावत न अप्रयोजकम् , ‘नीलो गुणः’ इति व्यवहारात् गुणगतनीलत्वजातेरिव ‘नीलो घटः’ इत व्यवहारात तदातनीलगुणस्याप तत्प्रवृत्तिनेिमत्तत्वकल्पना वश्यंभावन ; व्यवहारमनुरुध्य प्रवृत्तिनिमित्तकल्पनौचि त्यात् । अत एव त्वदनुमानमप्रयजकम , प्रवृत्तिनिमित्तञ्च यस्य तनयत्वपपत्त:—-इति पञ्चमी ।। त्वदनुमानं नावन अप्रयजकमेव, नीलशब्दस्य व वलयनोलगुणसंबन्धन घटे लक्षणय। ‘ नीलो घटः’ इति व्यवहारपपत्त तत्रापि नीलशब्दस्य शक्त्यन्तरकल्पने ग. रवत् । अत एव मदनुमानं न अप्रयाजकम , प्रवृत्तेिनाम