पृष्ठम्:वादनक्षत्रमाला.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणगुण्यनेकशक्तेवादः । अथ एष गुणवचनानां शब्दानां गुणगुणिनोर्भिन्ना श क्तिरिति सैद्धान्तिकं पक्षान्तरमाश्रित्य कथा प्रस्तूयते - नीलगुणाश्रयो घटो नीलशब्दस्य वालयः, घटनीलगुणा- न्याप्रतियोगिकाभावप्रतियोगित्वान् , यो घटनीलगुणान्या- प्रतियोगिकाभावप्रतियोगी, स नीलशब्दवक्रयः -- यथा नीलगुण:-- इति प्रथमा कक्ष्य । । अप्रयोजकमिदमनुमानम , नीलगुणस्य नीलशब्दप्रवृ तिनिमित्तनीलत्वजान्यश्रयत्वेन नीलशब्दवाच्यत्वेऽपि घटस्य तदनाश्रयत्वेन नीलशब्दवाच्यत्वोपपत्त । तस्मात घटो न नीलशब्दवाच्यःनीलत्वजान्यनाश्रयत्वात . यो नीलत्व- जात्यनाश्रयः, स न । नीलशब्दवालयः —यथा शुक्छगुणः । नीलशब्दवाच्यत्वभवत्ययनलवजयन'अग्रत्ववांश्च अ यम , तस्मान न नीलशब्दवाच्यः—इति ऐतीया कक्ष्या ॥ न अप्रयोजकमिदमनुमनम , नीलत्वजातिवन् नील- गुणस्यापि नीलशब्दप्रवृत्तिनिमित्तत्वेन तदाश्रयस्य नीलश