पृष्ठम्:वादनक्षत्रमाला.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ पूर्वोत्तरमीमांसा त्वमास्त । अरुणापदस्य गुणाथत्वपारग्रहण तत्साथकत्व श्रुतिविरोधेन वाक्यबाधनमुचितमालोच्य पूर्वमीमांसकै : गु माश्रित्यैव विभक्लयर्थभ्य विशेषणम्संक्रान्ति: इष्यते । तस्मान् बाधकाभावेन * नीलो घटः' इति प्रतीते: * नीलो गुण इति प्रतीतेरिव नीलत्वाश्रयतायां प्रामाण्यमुपपद्यत एव अतो घटम्य नीलशब्दप्रवृत्तिनिमित्ताश्रयत्वान शब्दवाच्य त्वप्रयोजके प्रवृत्तिनिमित्ताश्रयत्वे माक्षात्त्वविशेषणम्य गौरव पराहतत्वाच्च नीलशाब्दप्रवृत्तिनिमित्ताश्रयम्य घटस्य नीला अन्येऽपि रू विशेषवाचिनो रसगन्धविशेषवाचिनश्च गुण गुण्येकशक्तिमन्त: प्रत्येतव्या: ।। इांत गुणगुण्यकशांक्तवादः ॥ ३ ॥