पृष्ठम्:वादनक्षत्रमाला.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । णिसाधारणशक्तिपक्षे तु सम न संगच्छते, श्रुत्यविरुद्धस्य वाक्यप्रमाणम्य उपेक्षानर्हत्वात् । तस्मात् “ नीलो घट: । ८५ यत्व नालत्वाश्रयत्व च प्रमाणाभावस्तुल्य इति । द्भावन भ्रान्तित्वापत्ते: तत्प्रामाण्यमभ्युपगच्छता विशिष्टवै शिष्टयविषयत्वमेवाभ्युपगन्तव्यम । तस्माद्रटस्य रूपत्वाश्र मतुटलापानुशासनस्वारम्यभङ्गस्तावन् न बाधक:, ' ना लो घट: ' ' नीलो गुण: ' इति प्रतीत्यारविशेषानुभवाविरो विशिष्टद्रव्यप्रतीति:, अन्यत्र नीलत्वादिविशिाष्ट्रव्यप्रतीति युभयवाचकत्वेऽपि अरुणावाक्ये गुणिपरिग्रहे विभक्तः शब्दसाधुत्वमात्रार्थतया वैयर्य म्यान् ; गुणिगनकरण कारकत्वस्य समानाधिकरणपदान्तरगततृतीयाविभक्तिलन्ध वान् । न च गुणपरिग्रहेण तद्रतकरणकारकत्वार्थकतया मार्थकत्वे संभवति वैयथ्र्याङ्गीकारो युक्तः । न च द्रव्यै कपरपिङ्गाक्ष्यैकहायनीपदगतविभक्तिद्वयवन् अनन्यगनिक