पृष्ठम्:वादनक्षत्रमाला.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

य। शाम्य वह्नवा नाश्रय इति वक्तु शक्यम । तस्मात् वाद नापि तन्मतसिद्धदृष्टान्तानुसारेण द्रव्यविषययोनीलादिप्र नीतिश्रयवहारयो: नीलत्वादाश्रयत्वविषयताभिमानम्त्यक्तव्य उत अथ पश्चदशी • नीलं वस्रम ' इस्यादिप्रतीतिव्यवहारा अपि नीलत्वा ॥श्रयताविषया एव न ; किंतु भ्रान्तिरूपा: . अनीलमेव रञ्जकद्रव्यसंयोगान्नीलं भासते' ' अलोहितमेव काष्ठ तदुपारूढवह्निसंपकलोहितं भासते ' इति विरुद्धप्रतीति यवहारया: तत्प्रतीतिव्यवहारदशायामप्यनुवृत्तेः । न चै. म प्रतीतिव्यवहारौ स्तः । • घटो नीलगुणा न भवति – इति तीनिव्यवहारौ तु नीलत्वाश्रयताबाधकौ, गुणत्वाभावेन वारिता'यान । तस्मादबाधितौ प्रतीतिव्यवहारौ घटम्य लित्वाश्रयतायां प्रमाणीभवतामव- इति । अथ षोडशी नीलत्वजात्याश्रयत्वविषयतायामबाधितौ नौ प्रतीति व्य हारौ- इत्येतदमिद्धम . इहापि बाधकमद्भावान् । राथाहि--