पृष्ठम्:वादनक्षत्रमाला.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्र तेजोऽन्तरोत्पतिकल्पनाया गौरवपराहतत्वात् । न हि अय:पिण्डारूढवह्निवत् अतितप्ततैलोद्भतवह्निज्वालावञ्च तप्त जलसंयुक्तं किंचित्तजोऽनुभूयते । तस्मात् * नीलो घटः इति प्रतीतिव्यवहारयेोनीलत्वाश्रयतायां प्रामाण्यस्य दृष्टा. न्तापन्यासेन प्रतिक्षेप्तुमशक्यत्वात् प्रागुक्तरीत्या वाद्यनु पूवात्तरमामासा अथ चतुदशा नीलम्फटिकादिइष्टान्ता: प्रतिवादिनो नैयायिकस्य मतम नुस्मृत्य उपन्यस्ता प्रतीतिः परंपरासंबन्धेन संनिहितोपाधिगतनीलगुणवैशिष्ट्रय विषया प्रमैव । तथा ' पीतं सुवर्णम' इति प्रतीतिः तैजमे सुवर्णे तदुपष्टम्भकपार्थिवभागगतपीतगुणवैशिष्टयविषया । । न च [त ब्देन गृहीता: * नीलं वस्रम् ' ' लोहितं काष्ठम' इत्यादिप्रती तिव्यवहाराः। न हि वस्त्रं रञ्जकद्रव्यावयवानां काष्ठम्