पृष्ठम्:वादनक्षत्रमाला.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ वृत्तेरपि तदीयद्रवत्वन अत्यन्तानलसंयुक्तवत्ररूपापरावृत्तेरिव वस्तुम्व भावेन वा उपपत्तेः । सुवर्णस्य पार्थिवत्वेऽपि अत्यन्ता नलसंयोगेन तदीयद्रवत्वम्य वज्ररूपम्येव अनुवृत्तेरपि वस्तु स्वभावादेवोपपत्तेः । अथवा सुवर्ण तैजसमेवास्तु दृश्यमानस्यात्यन्तपीतिम्रः । यदन्ने रंहितं रूपं तेजम स्तदूपम्' इति श्रुतैौ तेजोरूपत्वेन प्रनिपन्ने लौहित्य एव अवान्तरविशेषत्वोपपत्त: । श्रुतिषु ते ोऽबन्नरूपत्वेन वर्णि लोहितशुकृष्णवर्णेभ्योऽतिरिक्तम्य रूपम्याप्रामाणि कत्वान् । गुरुत्वमपि कर कावस्थे जल काठिन्यमिव नन् भाव पार्थिवांशागतपीतिम्रा अभिभवादिति ८ १ अन्यत्र दृष्ट एव भावकत्वं छष्टम् । एवम * उष्णं जलम् " इति प्रतीतिव्यवहारा वरहितस्यापि पार्थिवस्य घृतलाक्षादेद्रवत्ववन स्वत: शीत