पृष्ठम्:वादनक्षत्रमाला.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ८० पूर्वोत्तरमीमांसा स्फटिकः' इति प्रतीतिव्यवहारयोस्तु भ्रान्तितन्मूलव्यव हाररूपत्वात् न तस्यां प्रामाण्यं प्रसज्यते– न हि म्फटिक: संनिहितेन्दीवरादिनीलिमगतनीलत्वस्य साक्षाद। श्रयः । नापि परंपरया, नीलिम्रः तदाश्रयस्येन्दीवरस्य द्वारस्य आश्रितत्वे यथा च द्वारस्य अपूवमदत कल्प्यत ; न तस्य स्वगकारणत्वमाप । एव च न्तिरूपेति नीलत्वाश्रयतायां तस्या: तन्मूलव्यवहारस्य च प्रामाण्याभावमात्रेण कथम * नीलो घटः' इत्यादिप्रतीतिव्य वहारयोः स्वत: प्रामं प्रामाण्यमपैति । “ पीतं सुवर्णम' इति प्रनीतिव्यवहारौ तु पीतिमाश्रयतायां प्रमाणमेव । पीतिमगु ब्दवाच्यस्य तैजमांशाम्य अनङ्गीकारान्त ; नैमित्तिकद्रवत्वम्य जतुवन्त पार्थिव एव उपपत्तेः । न हि दुतसुवर्णमध्ये पार्थिः यन्न द्रवत्वाश्रयभूतमन्यत् कल्प्यत । प्रत्युत 'पात द्रुतम्