पृष्ठम्:वादनक्षत्रमाला.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपत्वस्य घटाश्रयत्व इव घटत्वस्य भूतलाश्रयत्व इव च नीलत्वभ्य घटाश्रयत्वेऽपि प्रमाण। भावो न सिद्धः, गुणवि लोकत: स्पष्टं ७९ तद्विशिष्टवैशिष्टयविषयौ–इति विशेषम्य अवश्याभ्युपगन्त व्यत्वान्न । अन्यथा 'नीलः स्फटिक: ' ' पीतं सुवर्णम् ' ' उष्णं मालिलम ' इत्यादिप्रतीति व्यवहारे म्फटिकसुवर्णमलिलानामपि नीलत्वपीतत्वोष्णत्वादिजात्याश्रयता पत्या नीलपीतोष्णादिशा न हाय इन्ति व्लापानुशामनं च लक्षणानियमार्थमित्युपपादनीयम । तस्मा गुणविषययारि च द्रव्यविपययापि नीलादिप्रनीतिव्यव ह्रया: नीलत्वाद्याश्रयतायां प्रामाण्यमुपपद्यत एव । 'नील