पृष्ठम्:वादनक्षत्रमाला.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५ ८ त्यन्नभेदवादिनश्च– कथं तर्हि * नीलो घटः' इत्यादि . प्रतीनिव्यवहारौ इत्याशङ्कय मतुब्लोपान् अभेदोपचाराद्वा पूवात्तरमामासा अत्यन्तनिरालम्बनं स्यान् ; अभेदोपचारवर्णनमपि विरुध्ये. तया न्तप्रयोगो न कार्य इत्येतदर्थमित्येव युक्तम् । नैवम 'घट भूतलम् रूपं घट: ' इत्यादिप्रतीतिव्यवहारौ यौ घटभूतलादीनां म्पत्वघटत्वाद्याश्रयत्वे प्रमाणीभवेताम् न च * बर्हिषि हवींष्यास्पादयति ' इति वचनानुमागेण मा क्षाद्भर्हिराश्रितानां हविषां बर्हिराश्रयभूता वेदिपि आश्रय इत्यत्र– यथा “वेद्यां हवींष्यासादयति' इति वचनम् , केवल मिति ।। अथ द्वादशी लौकिकद्रष्टिश्च प्रम।णम- तथा इह किंचित्प्रमाणं दृश्यते प्रत्यनुमानमवाप्रयाजक