पृष्ठम्:वादनक्षत्रमाला.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रव्यभ्य नीलत्वाद्याश्रयगुणाश्रयतैव तदर्थो भवेन् ; न तु नीलत्वाद्याश्रयता । अत:- यथा 'दण्डी पुरुषः' इति व्यव हार: पुरुषस्य दण्डत्वाश्रयत्व न प्रमाणम् , तथा 'नीलो त्यादिव्यवहारोऽपि घटस्य नीलत्वादाश्रयत्व अत कारणकारणरीतिं परित्यज्य आश्रयाश्रयमात्रम आश्रयद्वारेण आश्रयो भवति– इति वादिनो रीतिराम्थेया । तामेव गीतिमनुरुध्य प्रतिवादिना अतिप्रसङ्गवारणाय लक्षणानियमा . अथैकादशी घटादीनां नीलत्वाद्याश्रयत्व प्रमाणाभावाऽसिद्ध:, नीला घट: ' इत्यादिप्रतीतिव्यवहारसद्भावान् । न हि * नीला गुण: ' इत्यादिप्रतीतिव्यहारयोश्च * नीला घट: ' इत्यादिप्रती निव्यवहारयोश्च मात्रयापि विशेषमीक्षामहे । येन गुणविषयौ तौ नीलत्वाद्याश्रयगोचरौ, गुणिविषयौ तदाश्रयाश्रयगोचगै इति वैषम्यं कल्प्येत । उभयविषययोरपि तयार्विशेषाभावा दव हि तौ प्रमाणीकृत्य गुणगुणिनोः केचिदत्यन्ताभेदं मन्यन्ते । अन्ये 'घटम्य नीलो गुणः' इत्यादिप्रती.