पृष्ठम्:वादनक्षत्रमाला.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवमी घटत्वस्य भूतल रूपत्वन्य रूप च अाश्रय एव न भवात,

  • घटो भूतलम' ' रूपं घटः ' इत्येवमादिव्यवहारादिरूपस्य

पूर्वोत्तरमीमांसा त्रम् अश्रयद्वारा भवत्याश्रय मात अथ दामा [क तु यस्य तत्रापि आश्र यथ इहापि योजनीयम । तस्मात् न माक्षात्त्वं निवेशनीयम नापि लुगनुशासनं लक्षणानियमार्थमित्युपपादनीयम् । अत नाप्रयाजक वाद्यनुमानम , प्रत्यनुमानमव अप्रयाजकामान । तथा। यदि घटभूतलादिकं रूपत्वघटत्वाद्याश्रयो न भवति तथा त्वग्राहकप्रमाणाभावान , तर्हि घटादिकं नीलत्वाद्याश्रयोऽपि नीलो घटः' इत्यादिव्यवहारोऽम्तीति चेत् ; न, स हि मतु ब्लोपानुशासनानुसारेण मतुप: प्रयोगे यावानर्थः, तावन्त मर्थ द्रव्यपरम्य नीलादिशब्दस्य गमयति । मतुप्प्रयोगे