पृष्ठम्:वादनक्षत्रमाला.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रयत्वं विवक्षितमिति नातिप्रसङ्ग इति वाच्यम् ; अपृथक् मिद्धिर्हि न तावत् द्वयोरेकस्य अपराश्रयत्वनियति:, तत्त ट5 श्रितत्वनियमाभावात् । नापि सति धर्मिणि तदाश्रयत्व मपाकनिहिते नीलरूपनाशेनैव तम्या: मत्यपि घटे तदाश्रि धम्याश्रितत्वनियति: अपृथक्मिद्वि:, माक्षान्नीलत्वजात्या अये कथं च घटस्थ । । हि म्पत्वादीनां नीलत्वादीनां च द्रव्यात्पृथक्मिद्धिमदमत्त्वे णमेव निने नीयम् । लुगनुशामनं च लक्षणानियमार्थमि यवोपपादनीयम् । नम्मादप्रयोजकं वाद्यनुमानम् . ५-यनु { |