पृष्ठम्:वादनक्षत्रमाला.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या । अतो मतुब्लोपानुशासनानुरोधेन लक्षणीयद्रव्यानि सङ्गवारणाय साक्षात्वविशेषणापेक्षणान् वाद्यनुमानमप्रया पूर्वोत्तरमीमांसा गुणशब्दानां गुणिषु शक्त्यन्तरकल्पन हि गौरवं भवेत् । श्रयमात्रे शक्तिरिति लाघवापनीतैकधर्मावच्छेदेन गुणेषु गुः णिषु च एकशक्तिग्रहणपक्षे क गौरवप्रसक्ति: । यद्यपि अ गौरवं न दोषः । तस्मान् नीलादिशब्दप्रवृत्तिनिमित्त क्षात्त्वं न निवेशनीयम् । नापि मतुब्लापानुशासनं लक्षणा अथाठमा लुगनुशासनं लक्षणानियमार्थम् – इत्येव उपपादनीयम् ब्दवाच्यत्वापत्त: । न च प्रवृत्तिनिमित्तं प्रति अपृथक्कृमिद्धः