पृष्ठम्:वादनक्षत्रमाला.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्ययः, तथा तेषां गुणवाचिनां द्रव्यपरत्वविवक्षायां मतुप्प्रत्ययाऽपि भवन् अय पुरुषः पुण्य अयं पापः' ' अम्य पुण्यम अम्य पापम् ' ' पुण्य: पुण्येन कर्मणा भवति पापः पापेन वेन तद्धर्मिपयेन्तत्वेन च द्विविधानां मध्ये धर्माधर्ममात्रवा चकानां धर्मिपर्यन्तत्वविवक्षायाम “पुण्यवान' * पापवान इयादिमतुबन्तव्यवहार: । तथा अत्रापि तत्प्राम्रौ तलोपानुठा ७३ अथ पयन्त ननव्या: ; न तु मतुबन्ततया- ठात मध्यान्न । अन्त माश्चात्त्वविशेषणं गौरवान्न निवेशनीयम-– इति नाप्रयोजकं पठा गुणवाचिनामेव नीलादिशाब्दानां तद्वत्सु द्रव्येषु लक्षण या प्रयागसंभवान् न तेष्वपि शाक्ति: कल्पनीया, गौरवान् । या प्रयोक्तव्या:, न तु मतुबन्ततया– इति लक्षणानियमा थेमेव गुणपरनीलिमादिशब्दनिष्पत्तिरांप उपपादनीयम् । लक्ष्यमाणद्रव्यपरनीलादिशब्दान्न भात्रप्रत्ययेन उपपादनी