पृष्ठम्:वादनक्षत्रमाला.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्मान् न नीलत्वजातिप्रवृत्तिनिमित्तकतया नीलशब्दवाच्य इति द्वितीया ।। पूर्वोत्तरमीमांसा शब्दप्रवृत्तिनिमित्ताश्रयस्य तद्वाच्यत्वाभावानुपपत्तेः तृतीया ।। इत मतुपा लुगनुशासनं विरुध्येत । अतो वाद्यनुमानम् अप्रयो ति चतुर्थी द्विविधा हि गुणशब्दा:-द्रव्यपर्यन्ता गुणमात्रविश्रान्ताश्च नीलम उत्पलस्य ' ' नीलमुत्पलम --इति द्विविधव्यवहा रदशनान । तथा च यथा द्रव्यवाचिनां नीलादिशब्दानां गुणपरत्वविवक्षायां नैल्यं नीलत्वं नीलिमा–इति भाव