पृष्ठम्:वादनक्षत्रमाला.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणगुण्येकशाक्तिवादः । लादिगुणव द्रव्याणां नीलादिशाब्दवाच्यत्वम * सर्वत्र प्रमिद्धो दनार्थ दृष्टान्ततया उपात्तं व्यवस्थापयितुं नीलादिशब्दा: गणय। शक्तिभ्रमेण वा प्रयुज्यन्त – इति नैयायिकादिमतं न्वाय तत्र नीलघट: नीलत्व जाति ५ वृत्तनिमित्तकन य। नील वाच्यम्- यथा नीलरूपम– इति प्रथमा कक्ष्या । घटा न नीलत्वजानिप्रवृत्तिनिमित्तकतया नीलशान्दवाच्य:, नीलग्रूपान्यत्वान् , यन् नीलरूपायन . न न नीलन्वजानि प्रवृत्तिनिमित्तकनया नीलशब्दवाच्यम-यथा शुकुरूपम; नी