पृष्ठम्:वादनक्षत्रमाला.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बन्धित्वम्य अपरिहार्यत्वात् , तस्य तदननुबन्धित्वमिच्छद्भि भगवद्वादरायणमतानुसारिभिः तठद्यावृत्तमेव हिासिधातुप्रवृ त्तिनिमित्तं कल्पनीयमिति । निषधशास्राणां निवर्तकत्वं तावदौत्मर्गिकम । तदबुद्धिपू तस्मिन्निवर्तकत्वमप्यभ्युपगन्तव्यम् । अत एव खण्डिन्य। दिषु चक्षुषा प्राणिवधप्रसाक्तिदशेन पञ्चमहायज्ञानुष्ठानाव मंज्ञपनम्य बुद्धिपूर्वकप्राणिवधत्वान्न ततो निवर्तकत्वमपि नि षधशास्त्रस्याव इयमाश्रयणीयम् । तदा प्रागुक्तदोषत्रयमापन . शास्त्रस्य न निवर्तकत्वम; किं तु प्रायश्चित्ते प्रवर्तकत्वमा