पृष्ठम्:वादनक्षत्रमाला.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रम- इति क्लमं विषयीकृत्य प्रवृत्त पुरुषार्थानृतवदननिषेधशास्त्रे - तद्धि शास्त्रं ततो न निवतकम ; किं तु कलम ' वर्णेि नां हि वधा यत्र तत्र साक्ष्यनृतं वदेन । तत्पावनाय निवारयश्च रु: मारस्व तो द्विजैः ' इति स्मृत्युक्तप्रायश्चित्ते प्रवर्तकम । न च तदनृत वदनम् अविहितत्वान्न निषिद्धम् . सारस्वतचरुरपि नैमित्तिक तत्प्रायश्चित्तरूप इति शाङ्कनीयम; तम्यानृतवदनम्य पुरु षार्थत्वे * नानृतं वदन ' इति पुरुषार्थनिषधगोचरत्वावलयं भावान् । त्वयापि हि वैधाम्मिाया न विहितत्वान्निषेधागा न च इह तदुभयप्रमङ्गोऽम्ति । मारम्बतचरुरपि तत्प्राय श्चित्तरूप एव, “ तत्पावनाय ' इति पापनिवृत्तिफलमंकीर्न. नांशा इव निवर्तकत्वाभावेऽपि तदपनोदकप्रायश्चित्ते । वर्तकत्वमात्रेण शाम्रत्वं चरितार्थ भवन् । अतस्तदनुः ष्ठाने प्रायश्चित्ताभावमिच्छांद्भः तद्रावृत्तमेव हिांमधातु त्यागा न युक्त इति शङ्कापि निरस्त। ; बुद्धिपूर्वकान्नृत