पृष्ठम्:वादनक्षत्रमाला.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयोजकम ; न तु चतुर्थम ; तत् स्वपरिहारोपाये प्रवृत्तिप्रयो जकम-न खलु मूषकग्रहणार्थ गिरिग्वनने , निबोधलघु मार्गवत: पुरादेः प्राप्यर्थ मबाधगुरुमार्गगमने, तृप्त्यर्थं च भरणपर्यवसायिनि मधुवष संप्रत्क्तान्नभोजनेन वा कश्चित् प्रव र्तत । प्रवर्तते अतिरुच्यान्नोपस्थितौ किंचिदधिकभोजने, तत्प्रयुक्तमजीर्णादिकं लघुना प्रतिविधानौषधेन समाधास्यामि इति । एवं च निषधवाक्यै: निषध्य म्य अनिष्टसाधनत्व वादनक्षत्रमाला । नियन्तुं शक्यत तदर्थवाद: तन्मूलाक्षेपं वा क्रतुसंज्ञपनांशे तद्विध्यविरोधाय तत्कृतानिष्टम्य चतुर्थप्रकार एव बलवत्त्वे पर्यवस्थेन । न ऋकत्वर्थमंज्ञपनस्य हिंसात्वेन तन्निषेधातिक्रम प्रयुक्तदुरितानु