पृष्ठम्:वादनक्षत्रमाला.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इष्टप्राप्तः यदि तस्य हिंसात्वमभ्युपगम्येत । अतो न तावत् तम् हिंसात्वे तद्विधिनिषेधयो: प्रवर्तकत्वनिवर्तकत्वविरोधः । अः एव न क्रत्वनिवृत्तिदोषप्रसङ्गोऽपि, निषेधस्य क्रतुसंज्ञपनां निवर्तकत्वाभावात् । नापि तयाबोधयविरोध:, यत: निव त्यौपयिकेऽनिष्टसाधनत्वे अनुप्रविष्टं बलवदनिष्टं बहुविधम पूर्वोत्तरमीमांसा पूर्व गुरूपायानुष्ठाने अवश्यंभावि, ष्टमुच्यते । यदिष्टप्राप्रे: पूर्वभावि इष्टापेक्षया अपरम [[ अल्पतरम तदुभयं न बलवदनिष्टम ; बुभुक्षेो: पूर्वभाविपाकादिकंशानु मंधानेऽपि अनन्तरभाविस्वैरमंचारविरोधिश्रान्त्याद्यनुमं धानेऽपि तदुभयानुमन्या पाकप्रभृति यावदिष्टभोजनान्तः व्यापारे प्रवृत्तिदर्शनान् । बलवदनिष्टवानां ब्रयं निवृत्तिः