पृष्ठम्:वादनक्षत्रमाला.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मायन स्टयन वादनक्षत्रमाला । ५ ७) धकताविरोधोऽपि अनिवार्य: । तस्मान्न क्रत्वर्थसंज्ञपनम्य हिंमात्वेऽपि उक्तदोषत्रथभिया पुरुषार्थनिषधो न स्पृशति । ततश्च क्रत्वङ्गनिषेधः क्रत्वङ्गमिति नियमे बलेन स्थिते, वा क्यवैरूप्यभिया षोडशिग्रहनिषेधन्यायप्राप्त: क्रत्वर्थोऽपि नि षेधः न स्पृशति- इति न तब्द्यावृत्तहमिधातुप्रवृत्तिनिमित्त यम:, अम्यैव हिंसानिषधशास्त्रम्य पश्चसूनानान्तरीयकहिं सानिवर्तकत्वाभावान् । अत:– यथ। अम्य तदंश “पभश्च सूना गृहम्थम्य चुली पेषण्यवम्करः । ग्वण्डिनी तो गृहमेधिनाम ' इति कत्वेन शास्त्रत्वम-– एवं वैधपशुमंज्ञपनांशाऽपि रात्तत्प्रा णिवधोपदिष्टप्रायश्चित्तप्रवर्तकत्वेन शास्त्रत्वं निव्यूढं भवेन्