पृष्ठम्:वादनक्षत्रमाला.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शास्त्रत्वम्य समर्थनीयत्वान् । न च पशुहिंसा क्रतुनिवृत्त्यर्थ प्रत्यवायपरिहारार्थं च वर्जनीया वा-इति विकल्पापाद. कतया पाक्षिकनिवर्तकत्वं संभवतीति वाच्यम्; तथा मति तद. पूर्वोत्तरमीमांसा [ अनिवार्यत्वान् । किं च हिंसानिषेधशास्त्रस्य क्रत्वर्थसंज्ञपन साधारण्ये विधिनिषधशास्त्रयोबध्यििवरोधोऽप्यापद्येत । तथा किं तु बलवत्त्वं च इष्टोपायानुष्ठानप्रयुक्तात्सर्वविधादनिष्टान् । यस्य तत्साध्यम्येष्टम्य अधिकत्वम् । तच्च मार्थवादेषु विधि र्थ प्रवृत्तेः स्तुत्यर्थवादैः स्तुतिरूपेण समप्येते । निरर्थवादेषु न निवृत्त्यौपयिकम , नात्कालिककुशादिकरराम्बितयागादिमा धार ण्यात ; किं तु बलवदनिष्टम्नाधनत्वम ; अत्र बलवत्वम् रुचिप्रयुक्तप्रवृत्तिप्रतिबन्धार्थ निन्दार्थवादैः निन्दारूपेण स्म