पृष्ठम्:वादनक्षत्रमाला.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मन्मलवद्वाससा न सवदत्त ज्ञात दशपूर्णमासप्रकरणगतवा १

  • [

५ ५५ न्तरार्थः । 'न संवदत' इति वाक्यं तु पुरुषार्थनिषेधप रामित्येतावान्विशेषः । मत्यं तत्र वचनबलाद्रजोदिवसेषु क्र त्वङ्गपत्रीसंवादादित्यागेऽपि नास्ति तद्विाधिविरोध:, शुद्धिस मयषु चारिताथ्यन्त । क्रतुसादुण्यं च वचनबलात कचिन् पत्रीसंवादाद्यनपेक्षयैव । इह तु पशुसंज्ञपनम्य पुरु ननु इहापि नैतद्दोषद्वयमापतति । नथाiह– न तावद्विधि इष्टानिष्टा भय साधनत्वं विरुद्धम् , घृतपानाद: पुष्टयादिमहा दिम् पष्टानिष्टमाधनत्वस्य, यागाद: स्वगदितात्कालिककुशा दिरूपष्टानिष्टसाधनत्वस्य च दर्शनादिति चेन् । मैवम् ; नथा मनि * न हिंस्यान् ' इति शास्त्रस्य क्रन्वर्थपशुहिँमांशं अननु प्रापकत्वलक्षणाप्रामाण्यप्रसङ्गान् । “ प्रवृत्तिर्वा निवृत्तिर्वानि इत्युक्तरीत्या विधीनां प्रवर्तकत्वेनैव निपधानां निवर्तकत्वेनैव