पृष्ठम्:वादनक्षत्रमाला.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ तन्नियम: । अत एव दर्शपूर्णमासप्रकरणाम्राते * नानृतं वदन्' इति वाक्ये प्रकरणबलान् निषेध्यनिषेधावुभावपि क्र त्वथ ग्राह्याविति क्रतूपयोगिद्रव्यादिसंपादनार्थतया अर्थप्राप्त क्रत्वर्थभवानृतवदनं निषेध्यम् , तन्निषेधोऽपि क्रतोरङ्ग न पुरुषाथ क्रतावैगुण्यम् । दर्शपूर्णम। नमध्येऽपि पुरुषार्थानृतवदने • यो नाम क्रतुमध्यस्थः कलखादीनि भक्षयेन् । न क्रतोस्तस्य वैगुण्यं यथाचोदितसिद्धितः' इति न्यायात् क्रतोर्न वै गुण्यं किंतु पुरुषप्रत्यवाय: इति निर्णीतं कत्रैधिकरणे।'मल वद्वासस। न संवदेत न सहासीत नास्या अन्नमद्यान्' इति दर्शपूर्णमासप्रकरण एव आम्रातेषु वाक्येषु निषेध्यानां नि षेधानां च तद अभ्यञ्जनमेव न प्रतिगृह्यम' इति अभ्यञ्जनशब्दोक्त स्रीमंगमरूपतया व्याख्या तत्वान् कथमपि न प्राप्रोति इति पुरुषार्थानामेव संवादादीनां निषेध्यत्वात् निषेधा अपि