पृष्ठम्:वादनक्षत्रमाला.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्धाऽॉस्त । यऽश्वदा: मह त सूर्यण' इत्यादिश्रुतप्रांतपन्नानां लौकिकानामश्चदानानां बहुलमुपलम्भान् । तस्मान् लौकिक वैदिकसाधारणयेन अश्चदानमात्रे निमित्ते पुरुषार्थतया इयमिष्टिरवश्यकर्तव्या सिध्येत । न तु क्रत्वर्थतयेति * दोषा. इत्यधिकरणोक्तक्रत्वथत्वनिर्वा हार्थम् इयमिष्टिः अश्वमहस्रदक्षिणावति पौण्डरीक श्रयन कृत्वाचिन्तयेदमधिकरणमित्युक्तम् । यन क्रत्वर्थव्याप यथा मस्ति । न वा हिंमानिषेधे तम्या: शेषित्वेन तद्वद्यापनेन. निषेधः क्रियत इति निषेध्यनिषेधयोः क्रत्वर्थपुरुषार्थत्वविषयैकरूप्य 3न अस्ति