पृष्ठम्:वादनक्षत्रमाला.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वत्य या सानं संभवतीति न उद्वीथावुपस्थापितक्रतुसंबन्धबोधक शब्दकल्पनादिकमपेक्ष्यते । तस्मादप्रतीतक्रतूपकारफलकल्प नान्न वरम् अर्थवादप्रतीतफलविपरिणामकल्पना । अतस्तामां षार्थत्वान् क्रतुष्वनियम: । अत एव । तेनोभौ कुरुता यचैवं वेद यश्च न ' इनि वाक्यशेषेणैव तेषु तामामनियमो द ति इति तन्नयायवैषम्यमुक्तम् । तम्मान यत्क्रत्वर्थत्वेन प्रतीतं तत्त्व त अत ४ ७ प्राभाकरैर्वारुणचतुष्कपालेष्टौ अञ्चदानम्य ' योऽश्धं प्रति गृह्णानि ' इति कर्तृपरयच्छब्दयुक्तवाक्ये म्त्ररसप्रतीतया नि एव प्रकरणत: क्रत्वपूर्वविपरिवृत्त्यमंभवात् । वैदिकम्य वैदि कमेव निमित्तमिति नियमस्य क्षामवत्यादिषु व्यभिचारान्त अश्वदानमात्रम्य निमित्तत्वं प्रतिपादयतो 'योऽश्धं प्रतिगृह्वा ति' इति वाक्यम्य बुद्धिसंनिधानरूपस्थानप्रमाणेन संकोचा योगात् । न च अश्वदानस्य पर्णतावद्व्यभिचरितक्रतुसंब