पृष्ठम्:वादनक्षत्रमाला.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ पूर्वोत्तरमीमांसा इतिबन्न कार्यकारणभावसंबन्धमुपचारनिमित्तमन्तरण अ नुपपत्तेः तयो: कार्यकारणभावा अविवक्षित इति पर्ण नावैषम्यप्रदर्शनेन तत्समर्थनं कृतम् । न च यत्र दक्षरमुद्रीथमुपासीत' इत्यादिवाक्यै: मौमिकोढ़ीथाद्याश्रि नन्वेन विधीयमानानामुपा मनानाम “ आपयिता ह वै का ग्घ्यप्रतिबन्धः फलम ' इति ब्रह्ममीमांमासूत्रण हि पर्णताफ पण स्यादिति तत्मिद्वये क्रतूपरागेण व्यापाररूपतां संपादयितुं जुहूशब्दम्यैव बा जुहूसंबन्धिनि क्रतौ लक्षणा कल्प्यते । ऋतूपकारकत्वकल्पनमावश्यकमिति तत एव नैराकाङ्कथात