पृष्ठम्:वादनक्षत्रमाला.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षार्थतेति द्वैरूप्यं न प्रसज्यते, येन तदुभयबोधने वाक्य वैरूप्यमापदोत, क्रत्वर्थपुरुषार्थोभयविधहिंसानिषधम्यापि परुषार्थत्वोपपत्तेः । न हि क्रत्वर्थेन संबद्धं यद्विधीयत त प्रणयेत्' इति दाशापौर्णमासिका प्रणयनाश्रिततया विधीयमा भिव्याहाराभावे क्रत्वर्थसंबन्धितया वि क्षीयमानस्य क्रत्वर्थ तेति नियम:, 'अनतिहइन स्तृणानि अनतिदृश्नमेवैनं प्रजया पशुभिः करोति' इनि दार्शपौर्णमासिकस्तरणा सूत्रे द्वितीयवर्णक गोदाहनवदनतिद्रश्तापि हि पुरुषार्थोदा ४५ लताप्रतीतेः तुल्यकालयोश्च

तत्र फलश्रुतरथवादः स्यादात पणताथवादन्यायसाम्यमाशङ्कय { प्र भाव कार्यकारणभावायोगात् वि तेरणा