पृष्ठम्:वादनक्षत्रमाला.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ पूवात्तरमामासा क्यतया अन्यतरसंयोग एव स्वीकर्तव्ये पूर्वोक्तरीत्या शीघ्रप्र दिनि वाच्यम; तत्र 'दध्रा जुहोति' 'दत्रेन्द्रियकामस्य जुहुयात' ग्वादिरो यूपो भवति ' ' खादिरं वीर्यकामम्य यूपं कुर्वीत' इति तयोः मत्वान्न । इदैकेन वाक्येन हिंसासामान्यनिषेधस्य क्रत्वर्थहिं न च ' सूक्तवाकेन प्रस्तरं प्रहरति' इति यम् ; तत्र श्रुतवाक्यन दर्शपूर्णमासवाक्यैकवाक्यतापन्नन क्रत्वर्थत्वबोधनम् , तृतीयाश्रुतिविनियुक्तायुरादिफलसमाशाः वाक्यान्तरण फलार्थत्वबोधनमिति तत्रापि वाक्यभेद मत्वान । श्रुतकल्प्यभेदेनापि वाक्यभेदाभावादिति । हिंमानिषेधवाक्यस्य क्रत्वर्थपुरुषार्थोभयविधहिंसाम्पर्श