पृष्ठम्:वादनक्षत्रमाला.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ४३ वम । अर्थवादो वानुपपातात्तस्माद्यज्ञे प्रतीयेत' इति सूत्रेण सिद्धान्ततम । तथा ' तस्मात्सुवणे हिरण्यं भायै दुर्वर्णोऽम्य भ्रातृव्यो भवति' इति विहितं हिरण्यभरणं क्रत्वर्थ पुरुषार्थ वेति संशये, कृत्यप्रत्ययेन हिरण्यम्य संस्कार्यताप्रतीते: क्रतु दक्षिणादिरूपम्यैव हिरण्यस्याग्रे विनियोगसद्भावेन संस्कार्य तौचित्यान क्लप्रक्रतुफलव्यतिरेकेण फलान्तरस्याकल्पनीय फलभागित्वमात्रप्रतीतावपि संस्कात्वानवगतेः कार्या. न्तगदर्शनेनैव संस्कार्यत्वम्यावगन्तव्यत्वान अप्रकरणाधीते कार्यान्तरानवगमान् न संस्कार्यताधीबलेन क्रत्वर्थना किं तु रात्रिमत्रन्यायेनार्थवादिकफलविपरिणत्या श्रुतफलम द्भावेन क्रतूपकारफलस्याप्यकल्पनीयतया पुरुषार्थमेवेति 'अ प्रकरणे तु तद्धर्मस्ततोऽविशेषान' इति सूत्रेणा मिद्धान्तितम् । एवमादिष्वधिकरणेषु क्रत्वर्थ पुरुषार्थ वेत्येवं विचारमवतार्य. यथान्यायं क्रत्वर्थत्वं पुरुषार्थत्वं वा निर्णीतम । न तु ऋतुपुरु घाभयार्थत्वमिति कचिन्निर्णय: कृताऽस्ति । न वा तथा कचित्मंशायकोटिमात्रादाहरणमस्ति । नन् कुतः ? लौकिके पुरुषार्थत्वं वैदिके क्रतुशेषतेनि वाक्यवैरूप्यापत्त: । एवमि हापि निषेधस्य क्रत्वर्थपुरुषार्थोभयविधहिंसासंयोगे तम्यापि