पृष्ठम्:वादनक्षत्रमाला.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ गृह्वाति योऽश्धं प्रतिगृङ्खाति यावतोऽश्वान्प्रतिगृह्णीयात्तावतो पूर्वोत्तरमीमांसा ऋकत्वथांश्चदाननिमित्ता, उत पुरुषार्थाश्चदाननिमित्तेति स्मंशाये , मुत्तम नादुष्टत्वान् तस्मिन्दोषसंकीर्तनं नान्वेति । सुहृदादिभ्यः क्रिय षिद्धत्वेन दुष्टत्वान् तत्र दोषसंकीर्तनमन्वेतेि । अतस्तद्वशा लौकिकाश्चदानानिमित्ता इयमिष्टिरिति “ दोषात्त्विष्टिलौकिके कृत्वा, लौकिकं वैदिकं वा अश्चदानं कृतवतो वरुणग्रहशब्दा यथ वरुणप्रहे सति तद्विमोचनसाधनमवश्यानुष्ठयम्, एवमश्चदाने कृते सति इयमिष्टि:- इत्यवमवश्यकर्तव्यतापरं दृष्टान्नाभे दीपचारवदर्थवादमात्रम ; अता न तद्वशान्त लौकिकाश्चदा ननिमित्तयमिष्टिः । किंतु त्रैदिक्या इष्टवैदिकमेव निमित्तं बुद्धिम्थं भवतीति बुद्धिमंनिधिलक्षणस्थानप्रमाणानुमारान् क्रत्वर्थत्व क्रतुफलातिरेकेण पुरुषार्थत्व इव फलान्तरं न कल्प नीयमिति लाघवानुमारा च न लौकिकाश्चदाननिभित्ता--इत्य