पृष्ठम्:वादनक्षत्रमाला.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न क्रत्वर्थानां नारिष्ठामनहोमादीनामित्यापत्ते: । एवं न्याय तस्यापि । न हिंम्यान्' इति निषेधगोचरत्वमनिवार्य दित्यत: तळचावृत्तमव हिमिधातुप्रवृत्तिनिमित्तं निर्वक्तव्य यत्र प्रवृत्तिनिमित्ताविशेषेण क्रत्वर्थपुरुषार्थोभयग्रहणे वि धिवैरूप्यमापद्यते, तत्र क्रत्वर्थपुरुषार्थयोरुभयो: अन्यनरम्यैव ५ - किं तु अश्वदानादिश्रतिमाधारण्येऽपि यथायथं कस्यचित्क्र अङ्गीक्रियते । तथा हि--- * प्रजापतिर्वरुणायाश्वमनयत्म स्वां तन्निरवपत्ततो वै स वरुणपाशादमुच्यत वरुणो वा एतं