पृष्ठम्:वादनक्षत्रमाला.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ० वगया विलम्बोपस्थितिकम्य फलान्वयो न स्यात; इीघ्रोपस्थितिकपौर्णमामीकालसंबन्धस्य यागद्वयस्य फल संयोजनेनैव वाक्यस्य चारिताश्रयन्– इति उपांशुयाज म्यापि श्रतपैौर्णमासीकालत्वेन झटिति प्रवृत्तिनिमित्तावगत्या पूर्वोत्तरमीमांसा अथ षष्ठी कक्ष्या ऽपि उपांशुयाजस्य पौर्णमासीकालसंबन्धे ' तावबूतामग्री षोमावाज्यम्यैव नावुपांशु पौर्णमास्यां यजन्' इति प्रत्यक्ष यत्र प्रवृत्तिनिमित्तावगतौ शैघ्रयविलम्बविशेषः तत्र नान्य म्य–इति नियम: । अत एव उपांशुयाज प्रवृत्तिनिमित्ता वगतिशैघ्रयसाम्यसिद्धयर्थ प्रत्यक्ष: कालविधिरपेक्ष्यते । यत्र तु प्रवृत्तिनिमित्तावगनिशैघ्रयविलम्बविशेषाभावेऽपि तुल्य विशेषेण क्रत्वर्थम्य पुरुषार्थस्य वा शीघ्रप्रतीतिकस्यैव वा क्यार्थान्वय इति नास्ति नियम: । अन्यथा * यदाहवनीये