पृष्ठम्:वादनक्षत्रमाला.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा पुरुषार्था इति निर्णीतम * प्रागपरोधान्मलवद्वामस्म इत्यधिकरणे । तथा । यो ब्राह्मणायापगुरक्तं शतेन यातयान् निहनत्महस्त्रेण यातयाद्यो लोहितं करवद्यावत गाता नापगुर न करण एव श्रता निषेध्या निषेधाश्च प्रकरणात्क्रत्वर्था न इति दशपूर्णमामयारात्वज्याथमन्वाहायमात्रण ब्राह्मणान: व [न्धा मन्ववा कारफलकल्पनानौचित्यान प्रकरणादुत्कृष्टैरेतैर्वाक्यैः पुरुषा इत्याधकरण य व मर्वत्र निषेध्यनिषेधयोः क्रत्वर्थपुरुषार्थविषयैकरूप्यनियमो दृश्यते । एवं च “ न हिंम्यान' इति निषेधस्य क्रत्वर्थपुरुः षार्थोभयविधहिंसानिषेधरूपत्वे स्वयमप्ययं क्रत्वर्थपुरुषार्थो