पृष्ठम्:वादनक्षत्रमाला.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मान्वितकार्यसंपादनच्छय। प्रवृत्त्यौचित्याचति चेन् ; मैवम् वादनक्षत्रमाला | त्करणत्वावगतिसमर्थन, तथैव माक्षात्कृत्यसाध्यस्यापि नि योगस्य कृतिमाध्यतामघटकयागादितदवच्छेदकरूपविषय प्रतीतिं विनापि प्रतीतिमभवन यागादिरूपविषयावच्छिन्नत येव कार्यप्रतीतिरिति प्रक्रियाया अनाश्रयणीयत्वान । तदाश्र प्राग्यागे स्वर्गकरणत्वप्रतीत्यसंभवान । मतान्तविव न पूर्व याग म्वर्गकरणत्वपरामर्श तिमन्तरण शब्दतो नियोगम्य म्वर्गकामकृति माध्यत्वावग कानुपपात: । न हि त्राह्वमन्तरण 'यूमा न स्मभवत्तात्य गममन्तरेण न मंभवति । ननु गुरुमतप्रक्रियया घटयितु कुमारलमत स्यादव . तन्मत प्रथम यापास्य स्वगाकरणत्व